संस्कृत लकार प्रकरण 1. भविष्यति पदे लकार अस्ति- लृट् लोट् लट् लेट् 2. गच्छेत पदे पुरुष वचनम् च अस्ति- प्र.पु.ए.व. प्र.पु.ब.व. उ.पु.ए.व. म.पु.ब.व. 3. पश्यति पदे धातु: अस्ति- दृश् पश्य पा गम् 4. गच्छत: गच्छाव: गच्छाम: पदेषु लकार: अस्ति- लृट् विधिलिंग लट् लोट् 5. अभवत् पदे पुरुष वचनम् च अस्ति- प्र.पु.ए.व. प्र.पु.द्वि.व. म.पु.ब.व. प्र.पु.ब.व. 6. अभवन् पदे लकार वचनम् च अस्ति- लंग लकार ए. व. लंग लकार ब.व. लट् लकार द्वि.व. लोट् ब.व. 7. गच्छत पठाव गच्छाम पदेषु लकार अस्ति- लिट् लोट् लृट् लट् 8. गच्छत: पदे धातु: अस्ति- त: गम् गच् गच्छ् 9. अभवत पदे पुरुष वचनम् च अस्ति- म.पु.ब.व. प्र.पु.ए.व. उ.पु.ए.व. प्र.पु.द्वि.व. 10. पठति पदे लकार: अस्ति- लट् लोट् लिट् लृट् Loading … Post navigation Previous Previous post: शब्द भेद MCQ : हिंदी व्याकरण PracticeNext Next post: Chapter 1 पुष्पी पादपों में लैंगिक प्रजनन MCQs