संस्कृत उपसर्ग MCQs प्र,परा,अप,सम् ,परि,अनु , वि,आड्. ,नि,अधि,दुर् lअपि,अति,सु,उत् ,अभि, प्रति, उप,अव, दुस् ,निस् निर् ।। 1. अन्वय: पदे उपसर्ग: अस्ति अ अन्व अन् अनु 2. अनुभवामि पदे उपसर्ग: अस्ति अनु भवामि अ अन् 3. पराजयते पदे उपसर्ग: अस्ति परा प्रा पर प्र 4. अवगच्छति पदे उपसर्ग: अस्ति अव अप अ आ 5. निस्सरति पदे उपसर्ग: अस्ति निस्स नि निर् निस् 6. आचार्य: पदे उपसर्ग: अस्ति परा आड् अ आच् 7. संस्कार: पदे उपसर्ग: अस्ति संस् सु सम् कार: 8. विजयते पदे उपसर्ग: अस्ति वि जयते विज् ते 9. उड्डयते पदे उपसर्ग: अस्ति उड् उ ते उत् 10. न्यून: पदे उपसर्ग: अस्ति निर् न्य नि न्यू 11. दुर्गम: पदे उपसर्ग: अस्ति दुर्ग दु दुस् दुर् 12. निरपराध: पदे उपसर्ग: अस्ति निर निर् नीर् परि 13. अध्यक्ष: पदे उपसर्ग: अस्ति अध्य अधि अ आ 14. अधिशेते पदे उपसर्ग: अस्ति अधि अ आ अध् 15. निस्तेज: पदे उपसर्ग: अस्ति नी निस् नि निर् 16. उत्पतति पदे उपसर्ग: अस्ति उत् उप उप पतति 17. उपस्थित: पदे उपसर्ग: अस्ति अप परि उप सम् 18. अपकार: पदे उपसर्ग: अस्ति अप आ अ अपा 19. स्वागतम् पदे उपसर्ग: अस्ति स्व स्वा सु सम् 20. सम्भवति पदे उपसर्ग: अस्ति सं सम् सु सम्भ 21. दुष्कर: पदे उपसर्ग: अस्ति दु दुर् दुष् दुस् 22. निर्गच्छति पदे उपसर्ग: अस्ति गच्छति नहीं नि निर् 23. प्रत्येक: पदे उपसर्ग: अस्ति प्रति प्र प्रत्य प्रत् 24. प्राचार्य: पदे उपसर्ग: अस्ति पर आ प्रा प्र 25. पर्यावरणम् पदे उपसर्ग: अस्ति पर्या परि पर प्र Loading … Post navigation Previous Previous post: 12th अर्थशास्त्र अध्याय 2 उपभोक्ता व्यवहार का सिद्धांत MCQsNext Next post: 12th अर्थशास्त्र अध्याय 3 उत्पादन तथा लागत MCQs