संस्कृत लकार प्रकरण 1. गच्छत: पदे धातु: अस्ति- त: गच् गम् गच्छ् 2. अभवत् पदे पुरुष वचनम् च अस्ति- म.पु.ब.व. प्र.पु.ब.व. प्र.पु.ए.व. प्र.पु.द्वि.व. 3. अभवन् पदे लकार वचनम् च अस्ति- लोट् ब.व. लंग लकार ए. व. लंग लकार ब.व. लट् लकार द्वि.व. 4. गच्छेत पदे पुरुष वचनम् च अस्ति- प्र.पु.ए.व. प्र.पु.ब.व. म.पु.ब.व. उ.पु.ए.व. 5. भविष्यति पदे लकार अस्ति- लोट् लेट् लृट् लट् 6. अभवत पदे पुरुष वचनम् च अस्ति- उ.पु.ए.व. प्र.पु.द्वि.व. म.पु.ब.व. प्र.पु.ए.व. 7. पश्यति पदे धातु: अस्ति- पा पश्य दृश् गम् 8. गच्छत: गच्छाव: गच्छाम: पदेषु लकार: अस्ति- लट् लृट् लोट् विधिलिंग 9. पठति पदे लकार: अस्ति- लिट् लट् लोट् लृट् 10. गच्छत पठाव गच्छाम पदेषु लकार अस्ति- लृट् लिट् लोट् लट् Loading … Author: erram.mp@gmail.com Post navigation Previous Previous post: शब्द भेद MCQ : हिंदी व्याकरण PracticeNext Next post: Chapter 1 पुष्पी पादपों में लैंगिक प्रजनन MCQs